वार्षिक परीक्षा हेतु कक्षा-8 संस्कृत मॉडल प्रश्न पत्र

मॉडल प्रश्न पत्र ll  Modal Question Paper

विषय – संस्कृत ll Subject – Sanskrit 

कक्षा-8 वार्षिक परीक्षा 2024

वैकल्पिक प्रश्न
प्रश्न 1 – …… न गणनीयम्
(अ) सुखम्
(ब) दुखम्
(स) पुस्तकम्
(द) कन्दुकम्
उत्तर – (ब) दुखम्

प्रश्न 2 – आदित्यदासस्य पुत्राः के आसन्?
(अ) कालीदासः
(ब) वराहमिहिरः
(स) भास्करः
(द) विवेकानंदः
उत्तर – (ब) वराहमिहिरः

प्रश्न 3 – व्यसनेषु शब्दे विभक्तिः अस्ति।
(अ) पंचमी
(ब) षष्ठी
(स) सप्तमी
(द) चतुर्थी
उत्तर – (स) सप्तमी

प्रश्न 4 – जामिनीनद्याः तीरे ………. अधिकाः भवन्ति।
(अ) दाड़िमवृक्षाः
(ब) आम्रवृक्षाः
(स) निम्बवृक्षाः
(द) जम्बूवृक्षाः
उत्तर – (द) जम्बूवृक्षाः

प्रश्न 5 – नरेन्द्रनाथस्य गुरोः नाम …. आसीत्।
(अ) रामानंदाचार्यः
(ब) वलभाचार्युः
(स) रामकृष्णपरमहंसः
(द) गोविंदाचार्यः
उत्तर – (स) रामकृष्णपरमहंसः

प्रश्न 6 – क्रीडाशब्दस्य लिङ्गम् अस्ति।
(अ) स्त्रीलिंङ्गम्
(ब) पुल्लिङ्गम्
(स) नपुंसकलिङ्गम्
(द) उभयलिंङ्गम्
उत्तर – (अ) स्त्रीलिंङ्गम्

प्रश्न 7 – मरष्यतः मित्रं किम्?
(अ) धनम्
(ब) शीलम्
(स) ज्ञानम्
(द) दानम्
उत्तर – (द) दानम्

प्रश्न 8 – यथेष्टम् शब्दः संधिविच्छेदः अस्ति।
(अ) यथा + अष्टम्
(ब) यथा + इष्टम्
(स) यथा + उष्टम्
(द) यथा + ऊष्टम्
उत्तर – (ब) यथा + इष्टम्

प्रश्न 9 – अहिल्याबाई जन्म अलभत?
(अ) पञ्चविंशत्युत्तरसप्तदश ख्रिस्ताब्दे मईमासस्य एकत्रिंशे दिनाङ्के
(ब) पञ्चविंशत्युत्तरपञ्चदश ख्रिस्ताब्दे जुलाईमासस्य एकत्रिंशे दिनाङ्के
(स) पञ्चविंशत्युत्तरअष्टदश ख्रिस्ताब्दे अगस्तमासस्य एकत्रिंशे दिनाङ्के
(द) पञ्चविंशत्युत्तरत्रयोदश ख्रिस्ताब्दे जनवरीमासस्य एकत्रिंशे दिनाङ्के
उत्तर – (अ) पञ्चविंशत्युत्तरसप्तदश ख्रिस्ताब्दे मईमासस्य एकत्रिंशे दिनाङ्के

प्रश्न 10 – सर्वत्र पूज्यते।
(अ) धनवानम्
(ब) विद्वानम्
(स) बलवानम्
(द) सुन्दरम्
उत्तर – (ब) विद्वानम्

लघुत्तरीय प्रश्न
प्रश्न 11 – ‘कपित्थ’ नामाख्यो ग्रामः कस्याः निकटे अस्ति?
उतर – ‘कपित्थ’ नामाख्यो ग्रामः उज्जयिन्याः निकटे अस्ति ।

प्रश्न 12 – नकुलस्य मातुः नाम किम् ?
उतर – नकुलस्य मातुः नाम माद्री।

प्रश्न 13 – निर्झराः कीदृशाः वर्तन्ते?
उतर – निर्झराः कल-कलनादपूरिताः वर्तन्ते।

प्रश्न 14 – नर्मदा कस्मिन् सागरे मिलति?
उतर – नर्मदा अरबसागरे मिलति।

प्रश्न 15 – लोके विद्या कीदृशी?
उतर – लोके विद्या सुदुर्लभा अस्ति।

प्रश्न 16 – मम किं करणीयम् ?
उतर – मम लोकहितम् करणीयम्।

प्रश्न 17 – वृक्षाणां स्वभावः कीदृश:?
उतर – वृक्षाणां स्वभाव : सत्पुरुष इव।

प्रश्न 18 – हट्टः कस्मिन् दिवसे भवति?
उतर – हट्टः मङ्गलवासरे भवति।

प्रश्न 19 – कस्याः नाम रेवा?
उतर – नर्मदाया: नाम रेवा।

प्रश्न 20 – ओरछानगरं कस्मिन् मण्डले अस्ति?
उतर – ओरछानगरं टीकमगढ़मण्डले अस्ति।

दीर्घउत्तरीय प्रश्न
प्रश्न 21 – चन्द्रशेखरः कथं वीरगतिम् प्राप्नोत्?
उतर – चन्द्रशेखरः स्वहस्तेनैव स्वकीये मस्तके गोलिका–प्रहारेण वीरगतिम् प्राप्नोत्

प्रश्न 22 – हनुमान्धारा इति नाम कथम् प्रसिद्धम्?
उतर – लङ्कादहनान्तरं रामाज्ञया हनुमान अत्रैव शीतलत्वं प्राप्तवान् अतः एतस्य हनुमान्धारा इति नाम प्रसिद्धम्।

प्रश्न 23 – कालिदासेन विरचितखण्डकाव्यद्वयस्य नाम लिखत।
उतर – कालिदासेन विरचितखण्डकाव्यद्वयस्य नाम मेघदूतम् ऋतुसंहारञ्च स्तः।

प्रश्न 24 – मानवः नित्यं किं विचिन्तयेत्?
उतर – मानवः नित्यं मे किं छिद्रं को सङ्गो किम् अविनिपातितम् कुतः दोषः ममाश्रयेद् इति विचिन्तयेत्

Education Point की जानकारी टेलीग्राम ग्रुप पर देखने के लिए यहाँ क्लिक करें एवं Telegram Group join करने के लिए यहाँ क्लिक करें।

Education Point की सभी जानकारीयां Category Wise देखने के लिए यहाँ क्लिक करें।

Education Point पर visit करने के लिए आपका धन्यबाद

क्या आपको जानकारी अच्छी लगी । कमेंट्स में अवश्य लिखे । आपका कोई सुझाव हो तो आप हमें अवस्य बताए ।

🙏🏻 आपका दिन शुभ हो 🙏🏻

 

Leave a Reply

Your email address will not be published. Required fields are marked *