अभ्यासः – प्रथमः पाठः ‘लोकहितं मम करणीयम्’

प्रथमः पाठः ‘लोकहितं मम करणीयम्’

कक्षा-8

विषय – संस्कृत

शब्दार्थ-

मनसा – मन से मनोयोग से।
वचसा – वाणी से।
वदनीयम् – बोलना चाहिए।
करणीयम् – करना चाहिए।
अहर्निशं – दिन रात।
जातु – कदाचित कभी।
त्वरणीयम् – शीघ्रता करनी चाहिए।
दुःखसागरे – दुख रूपी सागर में।
तरणीयम् – तैरना चाहिए।
कष्टपर्वते – कष्ट रूपी पर्वत पर।
चरणीयम् – चढ़ना चाहिए।
विपत्ति-विपिने – मुसीबतों से भरे वन में।
गहनारण्ये – गहन वन में।
गह्वरे – गुफा में।
सञ्चरणीयम् – जाना चाहिए।

1. एकपदेन उत्तरं लिखत-

क. मनसा किं करणीयम् ?
उत्तरम्- स्मरणीयम्।

ख. वचसा किं करणीयम्?
उत्तरम्- वदनीयम्।

ग. कस्मिन् न रमणीयम्?
उत्तरम्- भोगभवने।

घ. किं न गणनीयम्?
उत्तरम्- दुःखमं।

ङ. किं न मननीयम्?
उत्तरम्- निजसौख्यम्।

 

2. एकवाक्येन उत्तरं लिखत-

क. कुत्र त्वरणीयम्?
उत्तरम्- कार्यक्षेत्रे त्वरणीयम्।

ख. कस्मिन् तरणीयम्?
उत्तरम्- दुःखसागरे तरणीयम्।

ग. कुत्र चरणीयम्?
उत्तरम्- कष्टपर्वते चरणीयम्।

घ. विपत्ति-विपिने किं करणीयम्?
उत्तरम्- विपत्ति-विपिने भ्रमणीयम्।

ङ. मम किं करणीयम्?
उत्तरम्- मम लोकहितं करणीयम्।

 

3. उचितं योजयत-

‘अ’ ————–‘ब’
क. मनसा – सततं वदनीयम्
ख. वचसा – सततं स्मरणीयम्
ग. भोगभवने – जागरणीयम्
घ. लोकहितं – न रमणीयम्
ङ. अहर्निशं – करणीयम्
उत्तरम्-
क. मनसा – सततं स्मरणीयम्
ख. वचसा – सततं वदनीयम्
ग. भोगभवने – न रमणीयम्
घ. लोकहितं – करणीयम्
ङ. अहर्निशं – जागरणीयम्

 

4. शुध्दवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत-

क. कष्टपर्वते चरणीयम्। ( आम् )
ख. दुःखसागरे न तरणीयम्। (न)
ग. न जातु दुःखं गणनीयम्। (आम्)
घ. विपत्ति-विपिने न भ्रमणीयम्। (न)
ङ. अहर्निशं जागरणीयम्। (आम्)

 

5. उचितपदेन रिक्तस्थानं पूरयत-

क. बन्धुजना ये स्थिता गह्वरे। (सागरे/गह्वरे)
ख. लोकहितं करणीयम्। (वदनीयम्/ करणीयम्)
ग. भोगभवने न रमणीयम् । (रमणीयम्/न रमणीयम्)
घ. कार्यक्षेत्रे त्वरणीयम्। (तरणीयम्/त्वरणीयम्)
ङ. कष्टपर्वते चरणीयम्। (करणीयम्/चरणीयम्)

 

6. नामोल्लेखपूर्वकं समासविग्रहं कुरुत-

(क) लोकहितम्
(ख) भोगभवने
(ग) कार्यक्षेत्रे
(घ) दुःखसागरे
(ङ) कष्टपर्वते
उत्तरम्-
समस्त पदम् – समास-विग्रहः – समासस्य नाम
(क) लोकहितम्..लोकस्य हितम्..तत्पुरुषः
(ख) भोगभवने..भोगस्य भवने..तत्पुरुषः
(ग) कार्यक्षेत्रे..कार्यस्य क्षेत्रे..तत्पुरुषः
(घ) दुःखसागरे..दुःखस्य सागरे..तत्पुरुषः
(ङ) कष्टपर्वते..कष्टस्य पर्वते..तत्पुरुषः

 

7. रिक्तस्थानं पूरयत-

क. न जातु दुःखं गणनीयम्,न च निजसौख्यं मननीयम्।
कार्यक्षेत्रे त्वरणीयम्, लोकहितं मम करणीयम्।।
ख. दुःखसागरे तरणीयम्, कष्टपर्वते चरणीयम्।
विपत्ति-विपिने भ्रमणीयम्, लोकहितं मम् करणीयम्।।

 

8. उदाहरणानुसारं धातुं प्रत्ययं च पृथक्करुत-

उदाहरणम्- धातुः + प्रत्ययं
स्मरणीयम्- स्मृ + अनीयर्
क. करणीयम्- कृ + अनीयर्
ख. रमणीयम्- रम् + अनीयर्
ग. शयनीयम्- शी + अनीयर्
घ. जागरणीयम्- जागृ + अनीयर्
ङ. गणनीयम्- गण् + अनीयर्
च. मननीयम्- मन् + अनीयर्
छ. त्वरणीयम्- त्वर् + अनीयर्
ज. तरणीयम्- तृ + अनीयर्
झ. भ्रमणीयम्- भ्रम् + अनीयर्
ञ. सञ्चरणीयम्- सञ्चर् + अनीयर्

 

9. “मम कर्तव्यम्” इति विषयमवलम्ब्य संस्कृते दशवाक्यानि लिखत।

उत्तरम्-
1. लोकहितं मम कर्त्तव्यम्।
2. देशसेवां करणम् मम् कर्त्तव्यम्।
3. सर्वजनहितं मम कर्त्तव्यम्।
4. सर्वजनसम्मानं मम कर्त्तव्यम्।
5. सर्वैः सह मधुरभाषणं मम कर्त्तव्यम्।
6. समयेन विद्यालयगमनं मम कर्त्तव्यम्।
7. गुरुजनसम्मानं मम कर्त्तव्यम्।
8. ध्यानेन पठनम् मम कर्त्तव्यम्।
9. राष्ट्रगानसम्मानं मम कर्त्तव्यम्।
10. राष्ट्रध्वजसम्मानं मम कर्त्तव्यम्।

 

10. “लोकहितम मम करणीयम्” इत्यस्मिन् पाठे आगतानि अव्ययानि चित्वा लिखत।

उत्तरम्- 

(क) सततम् (लगातार/सतत)
(ख) न (नहीं)
(ग) च (और)
(घ) अहर्निशम्
(ङ) जातु
(च) दुःखम्
(छ) निज
(ज) तत्र (वहाँ)

Education Point की जानकारी टेलीग्राम ग्रुप पर देखने के लिए यहाँ क्लिक करें एवं Telegram Group join करने के लिए यहाँ क्लिक करें।

Education Point की सभी जानकारीयां Category Wise देखने के लिए यहाँ क्लिक करें।

Education Point पर visit करने के लिए आपका धन्यबाद

🙏🏻 आपका दिन शुभ हो 🙏🏻

Leave a Reply

Your email address will not be published. Required fields are marked *